Śrīkoṣa
Chapter 24

Verse 24.25

देवीभ्यां शाययेत् पूर्वमन्यानि परितो रमे।
मध्यकुम्भं च करकं शिरोभागे निवेशयेत्।। 24.25 ।।