Śrīkoṣa
Chapter 24

Verse 24.31

यामं यामार्धकं वापि जलवासं समाचरेत्।
यावज्जले हरिः शेते तावन्मर्त्यास्तु तज्जले।। 24.31 ।।