Śrīkoṣa
Chapter 24

Verse 24.33

दुर्गन्धेषु कषायेषु कर्दमेषु जलेषु च।
सक्षारेषु सतिक्तेषु सफेनेषु जलेष्वपि।। 24.33 ।।