Śrīkoṣa
Chapter 24

Verse 24.36

प्रभाते देशिकेन्द्रस्तु कृतस्नातः कृताह्निकः।
[उत्थानकाले संप्राप्ते कृत्वा चाचमनं गुरुः।]
कुमुदादिबलिं दद्यादृत्विग्भिः मूर्तिपैः सह।। 24.36 ।।