Śrīkoṣa
Chapter 24

Verse 24.37

उत्थाप्य बिम्बान्युदकात् कुम्भं च कलशानपि।
बिम्बानि पीठे संस्थाप्य वस्त्राण्युद्‌घाट्य देशिकः।। 24.37 ।।