Śrīkoṣa
Chapter 24

Verse 24.43

मध्यकुम्भेन मूलार्चां स्नापयेत् स्तूपिकामपि।
लोहादिमूलबिम्बानां महतां मृण्मयस्य च।। 24.43 ।।