Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 3
Verse 3.84
Previous
Next
Original
आ भ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते।
व्योमवृत्तं च धूम्रं च हकाराक्षरदीप्तिम्त्।। 3.84 ।।
Previous Verse
Next Verse