Śrīkoṣa
Chapter 24

Verse 24.46

छायायां स्नपनं कुर्यात् प्रासादस्य च तद्गुरुः।
छायाधिवासं पूर्वाह्ने सायाह्ने जलवासनम्।। 24.46 ।।