Śrīkoṣa
Chapter 24

Verse 24.48

जलाधिवसने चैव तथा नयमनोक्षणे।
शयने च प्रतिष्ठायां नान्यकालो भवेद्रमे।। 24.48 ।।