Śrīkoṣa
Chapter 24

Verse 24.56

वस्त्राद्यैः समलंकृत्य बिम्बमाच्छाद्य वाससा।
पुरतो धान्यपीठे तु सौवर्णं पात्रमुत्तमम्।। 24.56 ।।