Śrīkoṣa
Chapter 24

Verse 24.58

अष्टाङ्गुलायतां हैमां राजतीं च शलाकिकाम्।
पुण्याहवारिणा प्रोक्ष्या शोधयेच्छोषणादिभिः।। 24.58 ।।