Śrīkoṣa
Chapter 24

Verse 24.63

आवाहयेत् अष्टलक्ष्मीः कन्यकाः समलंकृताः।
गाश्चापि स्थापयेत् पार्श्वे ब्रह्मघोषेण घोषिते।। 24.63 ।।