Śrīkoṣa
Chapter 24

Verse 24.65

मध्वक्तामभिसंगृह्य दक्षिणं नेत्रमुल्लिखेत्।
आज्याक्तयाथ राजत्या वामं नेत्रं समुल्लिखेत्।। 24.65 ।।