Śrīkoṣa
Chapter 3

Verse 3.86

रमापतिं चतुर्बाहुं षाड्गुण्यपरिकर्मितम्।
आकाशे धारणात्तस्य खेचरत्वं भवेद् ध्रुवम्।। 3.86 ।।