Śrīkoṣa
Chapter 24

Verse 24.74

कम्बलाद्यैः समाच्छाद्य सर्वाङ्गं जगतीपतेः।
सायाह्नकाले संप्राप्ते पूर्ववद्धान्यविष्टरे।। 24.74 ।।