Śrīkoṣa
Chapter 3

Verse 3.87

यत्र कुत्र स्थितो वापि सुखमत्यन्तमश्नुते।
एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः।। 3.87 ।।