Śrīkoṣa
Chapter 24

Verse 24.81

]
क्षौमं चाभिनवं वस्त्रं सोपधानं न्यसेद् गुरुः।
शय्यां पुण्याहतोयेन प्रोक्ष्य तस्यां फणीश्वरम्।। 24.81 ।।