Śrīkoṣa
Chapter 24

Verse 24.82

अभ्यर्च्य देवं देवीभिः प्राक्‌शीर्षं हृन्मनुं स्मरन्।
देशिको मूर्तिपैः साकं शय्यायां शाययेत्ततः।। 24.82 ।।