Śrīkoṣa
Chapter 3

Verse 3.88

ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते।
ब्रह्मणः प्रलये चापि न नश्यति स योगिराट्।। 3.88 ।।