Śrīkoṣa
Chapter 24

Verse 24.93

उपेन्द्रो बुद्धितत्त्वस्य देवता स्फटिकप्रभः।
बं बीजं पूर्ववन्न्यासो हृदये कमलेक्षणे।। 24.93 ।।