Śrīkoṣa
Chapter 24

Verse 24.95

सितासितनिभो विद्यात् पंबीजं हृदये न्यसेत्।
मधुहाः श्रोत्रयोः शब्दः शुक्लो नं बीजमुच्यते।। 24.95 ।।