Śrīkoṣa
Chapter 24

Verse 24.99

श्रोत्रं तत्त्वं पाटलाभं णं बीजं देवता रमे।
अनिरुद्धः श्रोत्रदेशे न्यासमाहुर्मनीषिणः।। 24.99 ।।