Śrīkoṣa
Chapter 24

Verse 24.100

ठं बीजं हेमवर्णः स्यात् त्वक्तत्त्वं पुरुषोत्तमः।
देवताबाहुमूलेषु न्यासः शास्त्रेण चोदितः।। 24.100 ।।