Śrīkoṣa
Chapter 24

Verse 24.102

जिह्वातत्त्वं गौरवर्णो ठं बीजं नृहरी रमे।
देवतारसनायां च न्यसेत् पञ्चाङ्गभूषणः।। 24.102 ।।