Śrīkoṣa
Chapter 24

Verse 24.108

प्रद्युम्नस्त्वधिदेवः स्याच्चं बीजं हेमवर्णभाक्।
तत्त्वं मेहनमित्याहुरुपस्थे विन्यसेत् सुधीः।। 24.108 ।।