Śrīkoṣa
Chapter 24

Verse 24.118

आनाभिदक्षिणे घ्राणे पिङ्गलायां तु विन्यसेत्।
नारसिंह उदानेशो वंबीजं श्वेतवर्णभाक्।। 24.118 ।।