Śrīkoṣa
Chapter 24

Verse 24.131

नाभेरुत्तरतो देवि स्थानं संकर्षणस्य तु।
न्यसेदिन्द्रं दक्षिणे तु न्यासो बाहौ तथोत्तरे।। 24.131 ।।