Śrīkoṣa
Chapter 3

Verse 3.93

योगे प्रवर्तमानस्य शरीरक्लेशसंभवाः।
बुद्धिक्लेशश्च बहुधा जायते नात्र संशयः।। 3.93 ।।