Śrīkoṣa
Chapter 24

Verse 24.140

किरीटं शीर्षदेशे तु श्रीवत्सं दक्षिणोरसि।
कौस्तुभं वामभागे तु वनमालां गले न्यसेत्।। 24.140 ।।