Śrīkoṣa
Chapter 24

Verse 24.143

ऊरुमूले वैनतेयमनन्तं चरणाम्बुजे।
न्यासं द्विभुजबिम्बस्य वदामि कमलासने।। 24.143 ।।