Śrīkoṣa
Chapter 24

Verse 24.144

देवस्य दक्षिणे हस्ते चक्रं शङ्खं च वामके।
कौमोदकीं नन्दकं च न्यसेद्धवनपूर्वकम्।। 24.144 ।।