Śrīkoṣa
Chapter 3

Verse 3.95

ब्रह्मरन्ध्रेण विसृजेत् दीर्त्वा च विरजां नदीम्।
मल्लोकं समनुप्राप्य मद्रूपं प्रतिपद्यते।। 3.95 ।।