Śrīkoṣa
Chapter 24

Verse 24.157

ऊरुमूलद्वये ब्रह्मसावर्णिकमनुं तथा।
रुद्रसावर्णिनामानमूरुमध्ये जलोद्भवे।। 24.157 ।।