Śrīkoṣa
Chapter 24

Verse 24.158

धर्मसावर्णिकं जान्वोर्जङ्घयो रौच्यनामकम्।
अङ्घ्रियुग्मे भौच्यमनुं विन्यसेत् कमलेक्षणे।। 24.158 ।।