Śrīkoṣa
Chapter 24

Verse 24.160

संवत्सरं ललाटे तु चित्ते च परिवत्सरम्।
न्यसेदिदावत्सरं तु नाभिदेशे गुरूत्तमः।। 24.160 ।।