Śrīkoṣa
Chapter 24

Verse 24.165

हृदयेऽषाढमासं च कुक्षौ नाभ्यां तथा गुरुः।
श्रावणं तूरुमूले च देवि भाद्रपदं न्यसेत्।। 24.165 ।।