Śrīkoṣa
Chapter 4

Verse 4.1

।। चतुर्थोऽध्यायः ।।
श्रीः-
त्वया प्रोक्तो योगसारो दुर्लभार्थस्य साधकः।
तथाप्येतेषु योगेषु विघ्नान् बहुविधान् हरे।। 4.1 ।।