Śrīkoṣa
Chapter 24

Verse 24.174

ततो नीराज्य तद्बिम्बं शय्यास्थानं नयेत्सुधीः।
रम्ये च मण्डपे वेद्यां धान्यपीठं प्रकल्प्य च।। 24.174 ।।