Śrīkoṣa
Chapter 24

Verse 24.175

दारुजं सुदृढं स्निग्धं चतुरश्रायतं शुभम्।
दान्तं राजतहेमादि चतुष्पादसमन्वितम्।। 24.175 ।।