Śrīkoṣa
Chapter 4

Verse 4.2

अनेककालसाध्याश्च तेषु को वा प्रवर्तते।
प्रायेण जन्तवो लोके कामक्रोधपरायणाः।। 4.2 ।।