Śrīkoṣa
Chapter 24

Verse 24.178

प्रकल्प्यैवंविधां शय्यां डोलायाः परितो गुरुः।
खट्वासंज्ञिकपर्यङ्के प्रसार्य तिलसंहतिम्।। 24.178 ।।