Śrīkoṣa
Chapter 24

Verse 24.179

व्याघ्रचर्म तदूर्ध्वे तु मृगचर्माथवा रमे।
विन्यसेत् कलसानष्टौ प्रागादिषु यथाक्रमम्।। 24.179 ।।