Śrīkoṣa
Chapter 24

Verse 24.181

विशाखयूपं कुम्भे तु करके च सुदर्शनम्।
इन्द्रादीनुपकुम्भेषु ध्यात्वावाह्य पूजयेत्।। 24.181 ।।