Śrīkoṣa
Chapter 24

Verse 24.182

विमानकूर्चं पर्यङ्के शाययेत् प्राक्‌शिरो रमे।
डोलायां पन्नगाधीशमभ्यर्च्य गुरुसत्तमः।। 24.182 ।।