Śrīkoṣa
Chapter 4

Verse 4.3

तस्मादिमं परित्यज्य मार्गं लोकेहिताय वै।
सिद्धिदं चातिशीघ्रेण विघ्नैश्चापि न चाल्यते।। 4.3 ।।