Śrīkoṣa
Chapter 24

Verse 24.191

अर्घ्यादिभिर्निवेद्यान्नं क्षीरादीनि च देशिकः।
प्रबुद्धं यजमानं तु स्नातं मण्डपमागतम्।। 24.191 ।।