Śrīkoṣa
Chapter 24

Verse 24.193

स्वप्नाधिपतिमन्त्रेण ह्यस्त्रसंपुटितेन च।
दोषं जहि जहि स्वाहेत्यष्टाविंशतिसंख्यया।। 24.193 ।।