Śrīkoṣa
Chapter 24

Verse 24.203

अन्नादीन् विनिवेद्याथ स्तूयाद्विष्णुं जगत्पतिम्।
पाठयेद् ब्राह्मणान् धातर्यद्दक्षेति च मन्त्रपम्।। 24.203 ।।