Śrīkoṣa
Chapter 4

Verse 4.5

यद्दर्शनं हि जन्तूनां सर्वसिद्धिप्रदं भवेत्।
एतावत्कालपर्यन्तं ज्ञानिनो योगिनोऽपि वा।। 4.5 ।।