Śrīkoṣa
Chapter 24

Verse 24.212

आज्यैः पञ्चोपनिषदा प्रायश्चित्ताहुतीस्चरेत्।
चतुःस्थानस्थितानां च नीराज्याथं बलिं क्षिपेत्।। 24.212 ।।